E 1685-9 Ghaṭakarparākhyakāvya
Manuscript culture infobox
Filmed in: E 1685/9
Title: Ghaṭakarparākhyakāvya
Dimensions: 23.3 x 8.7 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:
Reel No. E 1685-9
Title Ghaṭakarparakāvya
Author Ghaṭakarpara
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete, damaged
Size 23.3 x 8.7 cm
Folios 3
Lines per Folio 7-8
Foliation figures in the upper left and lower right margins of the verso; marginal titles gha°°kāvyaṃ and rāmaḥ, respectively
Scribe Śrībhavānīśaṅkara
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
nicitaṃ kham upetya nīradaiḥ priyahīnāhṛdayāvanīradaiḥ ||
salilair nihataṃ rajaḥ kṣitau ravicandrāv api nopalakṣitau || 1 ||
haṃsā nadanmeghabhayād dravanti niśāmukhāny adya na candravanti ||
navāmbumantāḥ śikhino nadaṃti meghāgame kundasamānadanti || 2 ||
meghāvṛtaṃ niśi na bhāti nabho vitāraṃ
nidrātyupaiti ca hariṃ sukhasevitāraṃ ||
sendrāyudhaś ca jalade dya rasann ibhānāṃ
saṃrambham āvahati bhūdharasannibhānāṃ || 3 ||
sataḍijjaladārpitaṃ nageṣu svanadambhodharabhītapatannageṣu(!) ||
paridhīraravaṃ jalaṃ darīṣu prapataty adbhutarūpasundarīṣu || 4 || (fol. 1v1-7)
End
kusumair upaśobhitāṃ śitair ghanamuktāmbulavakāśitaiḥ ||
madhunaḥ samavekṣya kālatāṃ bhramaraṃ(!) cumbati yūthikālatāṃ || 19 ||
tāsām ṛtuḥ saphala eva hi yā dineṣu
sendrāyudhāmbudharagarjitadurddineṣu ||
ratyutsavaṃ priyatamaiḥ saha mānayaṃti
meghāgame priyasakhīś ca samānayaṃti || 20 ||
bhāvānuraktavanitāsurataiḥ śapeyam
ārabhya cāmbu tṛṣitaḥ karakoṣapeyaṃ ||
+ī⁅ye]ya yena kavinā ṇa(!)
tasmai vaheyam udakaṃ ghaṭakarppareṇa || || 21 || (fol. 3v2-7)
Colophon
iti gha++++⁅khyaṃ⁆ kāvyaṃ samāptaṃ || vaiśākhyā śrībhavānīśaṅkareṇālikhat || mūrkhahaste+++++vyaṃ || + || (fol. 3v7-8)
Microfilm Details
Reel No. E 1685/9
Date of Filming 17-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 25-01-2008