E 1685-9 Ghaṭakarparākhyakāvya

Manuscript culture infobox

Filmed in: E 1685/9
Title: Ghaṭakarparākhyakāvya
Dimensions: 23.3 x 8.7 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.:
Remarks:

Reel No. E 1685-9

Title Ghaṭakarparakāvya

Author Ghaṭakarpara

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 23.3 x 8.7 cm

Folios 3

Lines per Folio 7-8

Foliation figures in the upper left and lower right margins of the verso; marginal titles gha°°kāvyaṃ and rāmaḥ, respectively

Scribe Śrībhavānīśaṅkara

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nicitaṃ kham upetya nīradaiḥ priyahīnāhṛdayāvanīradaiḥ ||
salilair nihataṃ rajaḥ kṣitau ravicandrāv api nopalakṣitau || 1 ||

haṃsā nadanmeghabhayād dravanti niśāmukhāny adya na candravanti ||
navāmbumantāḥ śikhino nadaṃti meghāgame kundasamānadanti || 2 ||

meghāvṛtaṃ niśi na bhāti nabho vitāraṃ
nidrātyupaiti ca hariṃ sukhasevitāraṃ ||
sendrāyudhaś ca jalade dya rasann ibhānāṃ
saṃrambham āvahati bhūdharasannibhānāṃ || 3 ||

sataḍijjaladārpitaṃ nageṣu svanadambhodharabhītapatannageṣu(!) ||
paridhīraravaṃ jalaṃ darīṣu prapataty adbhutarūpasundarīṣu || 4 || (fol. 1v1-7)


End

kusumair upaśobhitāṃ śitair ghanamuktāmbulavakāśitaiḥ ||
madhunaḥ samavekṣya kālatāṃ bhramaraṃ(!) cumbati yūthikālatāṃ || 19 ||

tāsām ṛtuḥ saphala eva hi yā dineṣu
sendrāyudhāmbudharagarjitadurddineṣu ||
ratyutsavaṃ priyatamaiḥ saha mānayaṃti
meghāgame priyasakhīś ca samānayaṃti || 20 ||

bhāvānuraktavanitāsurataiḥ śapeyam
ārabhya cāmbu tṛṣitaḥ karakoṣapeyaṃ ||
+ī⁅ye]ya yena kavinā ṇa(!)
tasmai vaheyam udakaṃ ghaṭakarppareṇa || || 21 || (fol. 3v2-7)


Colophon

iti gha++++⁅khyaṃ⁆ kāvyaṃ samāptaṃ || vaiśākhyā śrībhavānīśaṅkareṇālikhat || mūrkhahaste+++++vyaṃ || + || (fol. 3v7-8)

Microfilm Details

Reel No. E 1685/9

Date of Filming 17-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 25-01-2008